top of page

गोमन्त्रपाठः | Gomantra Pathah

गोमन्त्रपाठः 
बहुले समङ्गे ह्यकुतोभये च
     क्षेमे च सख्येव हि भूयसी च ।
यथा पुरा ब्रह्मपुरे सवत्सा
     शतक्रतोर्वज्रधरस्य यज्ञे ॥ १॥

भूयश्च या विष्णुपदे स्थिता या
     विभावसोश्चापि पथे स्थिता या ।
देवाश्च सर्वे सह नारदेन
     प्रकुर्वते सर्वसहेति नाम ॥ २॥

मन्त्रेणैतेनाभिवन्देत यो वै
     विमुच्यते पापकृतेन कर्मणा ।
लोकानवाप्नोति पुरन्दरस्य
     गवां फलं चन्द्…
bottom of page